Original

ददौ स दश धर्माय सप्तविंशतिमिन्दवे ।दिव्येन विधिना राजन्कश्यपाय त्रयोदश ॥ १२ ॥

Segmented

ददौ स दश धर्माय सप्तविंशतिम् इन्दवे दिव्येन विधिना राजन् कश्यपाय त्रयोदश

Analysis

Word Lemma Parse
ददौ दा pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
दश दशन् pos=n,g=n,c=2,n=s
धर्माय धर्म pos=n,g=m,c=4,n=s
सप्तविंशतिम् सप्तविंशति pos=n,g=f,c=2,n=s
इन्दवे इन्दु pos=n,g=m,c=4,n=s
दिव्येन दिव्य pos=a,g=m,c=3,n=s
विधिना विधि pos=n,g=m,c=3,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
कश्यपाय कश्यप pos=n,g=m,c=4,n=s
त्रयोदश त्रयोदशन् pos=a,g=n,c=2,n=s