Original

ताः सर्वास्त्वनवद्याङ्ग्यः कन्याः कमललोचनाः ।पुत्रिकाः स्थापयामास नष्टपुत्रः प्रजापतिः ॥ ११ ॥

Segmented

ताः सर्वाः तु अनवद्य-अङ्ग कन्याः कमल-लोचनाः पुत्रिकाः स्थापयामास नष्ट-पुत्रः प्रजापतिः

Analysis

Word Lemma Parse
ताः तद् pos=n,g=f,c=1,n=p
सर्वाः सर्व pos=n,g=f,c=1,n=p
तु तु pos=i
अनवद्य अनवद्य pos=a,comp=y
अङ्ग अङ्ग pos=a,g=f,c=1,n=p
कन्याः कन्या pos=n,g=f,c=1,n=p
कमल कमल pos=n,comp=y
लोचनाः लोचन pos=n,g=f,c=1,n=p
पुत्रिकाः पुत्रिका pos=n,g=f,c=2,n=p
स्थापयामास स्थापय् pos=v,p=3,n=s,l=lit
नष्ट नश् pos=va,comp=y,f=part
पुत्रः पुत्र pos=n,g=m,c=1,n=s
प्रजापतिः प्रजापति pos=n,g=m,c=1,n=s