Original

वामादजायताङ्गुष्ठाद्भार्या तस्य महात्मनः ।तस्यां पञ्चाशतं कन्याः स एवाजनयन्मुनिः ॥ १० ॥

Segmented

वामाद् अजायत अङ्गुष्ठात् भार्या तस्य महात्मनः तस्याम् पञ्चाशतम् कन्याः स एव अजनयत् मुनिः

Analysis

Word Lemma Parse
वामाद् वाम pos=a,g=m,c=5,n=s
अजायत जन् pos=v,p=3,n=s,l=lan
अङ्गुष्ठात् अङ्गुष्ठ pos=n,g=m,c=5,n=s
भार्या भार्या pos=n,g=f,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
तस्याम् तद् pos=n,g=f,c=7,n=s
पञ्चाशतम् पञ्चाशत् pos=n,g=f,c=2,n=s
कन्याः कन्या pos=n,g=f,c=2,n=p
तद् pos=n,g=m,c=1,n=s
एव एव pos=i
अजनयत् जनय् pos=v,p=3,n=s,l=lan
मुनिः मुनि pos=n,g=m,c=1,n=s