Original

वैशंपायन उवाच ।ब्रह्मणो मानसाः पुत्रा विदिताः षण्महर्षयः ।एकादश सुताः स्थाणोः ख्याताः परममानसाः ॥ १ ॥

Segmented

वैशंपायन उवाच ब्रह्मणो मानसाः पुत्रा विदिताः षण् महा-ऋषयः एकादश सुताः स्थाणोः ख्याताः परम-मानसाः

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ब्रह्मणो ब्रह्मन् pos=n,g=m,c=6,n=s
मानसाः मानस pos=a,g=m,c=1,n=p
पुत्रा पुत्र pos=n,g=m,c=1,n=p
विदिताः विद् pos=va,g=m,c=1,n=p,f=part
षण् षष् pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
ऋषयः ऋषि pos=n,g=m,c=1,n=p
एकादश एकादशन् pos=n,g=n,c=1,n=s
सुताः सुत pos=n,g=m,c=1,n=p
स्थाणोः स्थाणु pos=n,g=m,c=6,n=s
ख्याताः ख्या pos=va,g=m,c=1,n=p,f=part
परम परम pos=a,comp=y
मानसाः मानस pos=a,g=m,c=1,n=p