Original

स पुलोमां ततो भार्यां पप्रच्छ कुपितो भृगुः ।केनासि रक्षसे तस्मै कथितेह जिहीर्षवे ।न हि त्वां वेद तद्रक्षो मद्भार्यां चारुहासिनीम् ॥ ९ ॥

Segmented

स पुलोमाम् ततो भार्याम् पप्रच्छ कुपितो भृगुः केन असि रक्षसे तस्मै कथिता इह जिहीर्षवे न हि त्वाम् वेद तद् रक्षो मद्-भार्याम् चारु-हासिन्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
पुलोमाम् पुलोमा pos=n,g=f,c=2,n=s
ततो ततस् pos=i
भार्याम् भार्या pos=n,g=f,c=2,n=s
पप्रच्छ प्रच्छ् pos=v,p=3,n=s,l=lit
कुपितो कुप् pos=va,g=m,c=1,n=s,f=part
भृगुः भृगु pos=n,g=m,c=1,n=s
केन pos=n,g=n,c=3,n=s
असि अस् pos=v,p=2,n=s,l=lat
रक्षसे रक्षस् pos=n,g=n,c=4,n=s
तस्मै तद् pos=n,g=n,c=4,n=s
कथिता कथय् pos=va,g=f,c=1,n=s,f=part
इह इह pos=i
जिहीर्षवे जिहीर्षु pos=a,g=m,c=4,n=s
pos=i
हि हि pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
वेद विद् pos=v,p=3,n=s,l=lit
तद् तद् pos=n,g=n,c=1,n=s
रक्षो रक्षस् pos=n,g=n,c=1,n=s
मद् मद् pos=n,comp=y
भार्याम् भार्या pos=n,g=f,c=2,n=s
चारु चारु pos=a,comp=y
हासिन् हासिन् pos=a,g=f,c=2,n=s