Original

स एवं च्यवनो जज्ञे भृगोः पुत्रः प्रतापवान् ।तं ददर्श पिता तत्र च्यवनं तां च भामिनीम् ॥ ८ ॥

Segmented

स एवम् च्यवनो जज्ञे भृगोः पुत्रः प्रतापवान् तम् ददर्श पिता तत्र च्यवनम् ताम् च भामिनीम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
एवम् एवम् pos=i
च्यवनो च्यवन pos=n,g=m,c=1,n=s
जज्ञे जन् pos=v,p=3,n=s,l=lit
भृगोः भृगु pos=n,g=m,c=6,n=s
पुत्रः पुत्र pos=n,g=m,c=1,n=s
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
पिता पितृ pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
च्यवनम् च्यवन pos=n,g=m,c=2,n=s
ताम् तद् pos=n,g=f,c=2,n=s
pos=i
भामिनीम् भामिनी pos=n,g=f,c=2,n=s