Original

तस्या मार्गं सृतवतीं दृष्ट्वा तु सरितं तदा ।नाम तस्यास्तदा नद्याश्चक्रे लोकपितामहः ।वधूसरेति भगवांश्च्यवनस्याश्रमं प्रति ॥ ७ ॥

Segmented

तस्या मार्गम् सृतवतीम् दृष्ट्वा तु सरितम् तदा नाम तस्याः तदा नद्याः चक्रे लोकपितामहः वधूसरा इति भगवान् च्यवनस्य आश्रमम् प्रति

Analysis

Word Lemma Parse
तस्या तद् pos=n,g=f,c=6,n=s
मार्गम् मार्ग pos=n,g=m,c=2,n=s
सृतवतीम् सृ pos=va,g=f,c=2,n=s,f=part
दृष्ट्वा दृश् pos=vi
तु तु pos=i
सरितम् सरित् pos=n,g=f,c=2,n=s
तदा तदा pos=i
नाम नामन् pos=n,g=n,c=2,n=s
तस्याः तद् pos=n,g=f,c=6,n=s
तदा तदा pos=i
नद्याः नदी pos=n,g=f,c=6,n=s
चक्रे कृ pos=v,p=3,n=s,l=lit
लोकपितामहः लोकपितामह pos=n,g=m,c=1,n=s
वधूसरा वधूसरा pos=n,g=f,c=1,n=s
इति इति pos=i
भगवान् भगवत् pos=a,g=m,c=1,n=s
च्यवनस्य च्यवन pos=n,g=m,c=6,n=s
आश्रमम् आश्रम pos=n,g=m,c=2,n=s
प्रति प्रति pos=i