Original

तं दृष्ट्वा मातुरुदराच्च्युतमादित्यवर्चसम् ।तद्रक्षो भस्मसाद्भूतं पपात परिमुच्य ताम् ॥ ३ ॥

Segmented

तम् दृष्ट्वा मातुः उदरात् च्युतम् आदित्य-वर्चसम् तद् रक्षो भस्मसात् भूतम् पपात परिमुच्य ताम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
मातुः मातृ pos=n,g=f,c=6,n=s
उदरात् उदर pos=n,g=n,c=5,n=s
च्युतम् च्यु pos=va,g=m,c=2,n=s,f=part
आदित्य आदित्य pos=n,comp=y
वर्चसम् वर्चस् pos=n,g=m,c=2,n=s
तद् तद् pos=n,g=n,c=1,n=s
रक्षो रक्षस् pos=n,g=n,c=1,n=s
भस्मसात् भस्मसात् pos=i
भूतम् भू pos=va,g=n,c=1,n=s,f=part
पपात पत् pos=v,p=3,n=s,l=lit
परिमुच्य परिमुच् pos=vi
ताम् तद् pos=n,g=f,c=2,n=s