Original

ततः स गर्भो निवसन्कुक्षौ भृगुकुलोद्वह ।रोषान्मातुश्च्युतः कुक्षेश्च्यवनस्तेन सोऽभवत् ॥ २ ॥

Segmented

ततः स गर्भो निवसन् कुक्षौ भृगु-कुल-उद्वहैः रोषान् मातुः च्युतः कुक्षेः च्यवनः तेन सो ऽभवत्

Analysis

Word Lemma Parse
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
गर्भो गर्भ pos=n,g=m,c=1,n=s
निवसन् निवस् pos=va,g=m,c=1,n=s,f=part
कुक्षौ कुक्षि pos=n,g=m,c=7,n=s
भृगु भृगु pos=n,comp=y
कुल कुल pos=n,comp=y
उद्वहैः उद्वह pos=a,g=m,c=8,n=s
रोषान् रोष pos=n,g=m,c=5,n=s
मातुः मातृ pos=n,g=f,c=6,n=s
च्युतः च्यु pos=va,g=m,c=1,n=s,f=part
कुक्षेः कुक्षि pos=n,g=m,c=5,n=s
च्यवनः च्यवन pos=n,g=m,c=1,n=s
तेन तद् pos=n,g=n,c=3,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽभवत् भू pos=v,p=3,n=s,l=lan