Original

सूत उवाच ।इति श्रुत्वा पुलोमाया भृगुः परममन्युमान् ।शशापाग्निमभिक्रुद्धः सर्वभक्षो भविष्यसि ॥ १३ ॥

Segmented

सूत उवाच इति श्रुत्वा पुलोमाया भृगुः परम-मन्युमत् शशाप अग्निम् अभिक्रुद्धः सर्व-भक्षः भविष्यसि

Analysis

Word Lemma Parse
सूत सूत pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इति इति pos=i
श्रुत्वा श्रु pos=vi
पुलोमाया पुलोमा pos=n,g=f,c=6,n=s
भृगुः भृगु pos=n,g=m,c=1,n=s
परम परम pos=a,comp=y
मन्युमत् मन्युमत् pos=a,g=m,c=1,n=s
शशाप शप् pos=v,p=3,n=s,l=lit
अग्निम् अग्नि pos=n,g=m,c=2,n=s
अभिक्रुद्धः अभिक्रुध् pos=va,g=m,c=1,n=s,f=part
सर्व सर्व pos=n,comp=y
भक्षः भक्ष pos=n,g=m,c=1,n=s
भविष्यसि भू pos=v,p=2,n=s,l=lrt