Original

साहं तव सुतस्यास्य तेजसा परिमोक्षिता ।भस्मीभूतं च तद्रक्षो मामुत्सृज्य पपात वै ॥ १२ ॥

Segmented

सा अहम् तव सुतस्य अस्य तेजसा परिमोक्षिता भस्मीभूतम् च तद् रक्षो माम् उत्सृज्य पपात वै

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
अहम् मद् pos=n,g=,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
सुतस्य सुत pos=n,g=m,c=6,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
तेजसा तेजस् pos=n,g=n,c=3,n=s
परिमोक्षिता परिमोक्षय् pos=va,g=f,c=1,n=s,f=part
भस्मीभूतम् भस्मीभू pos=va,g=n,c=1,n=s,f=part
pos=i
तद् तद् pos=n,g=n,c=1,n=s
रक्षो रक्षस् pos=n,g=n,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
उत्सृज्य उत्सृज् pos=vi
पपात पत् pos=v,p=3,n=s,l=lit
वै वै pos=i