Original

पुलोमोवाच ।अग्निना भगवंस्तस्मै रक्षसेऽहं निवेदिता ।ततो मामनयद्रक्षः क्रोशन्तीं कुररीमिव ॥ ११ ॥

Segmented

पुलोमा उवाच अग्निना भगवन् तस्मै रक्षसे ऽहम् निवेदिता ततो माम् अनयद् रक्षः क्रोशन्तीम् कुररीम् इव

Analysis

Word Lemma Parse
पुलोमा पुलोमा pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अग्निना अग्नि pos=n,g=m,c=3,n=s
भगवन् भगवत् pos=a,g=m,c=8,n=s
तस्मै तद् pos=n,g=n,c=4,n=s
रक्षसे रक्षस् pos=n,g=n,c=4,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
निवेदिता निवेदय् pos=va,g=f,c=1,n=s,f=part
ततो ततस् pos=i
माम् मद् pos=n,g=,c=2,n=s
अनयद् नी pos=v,p=3,n=s,l=lan
रक्षः रक्षस् pos=n,g=n,c=1,n=s
क्रोशन्तीम् क्रुश् pos=va,g=f,c=2,n=s,f=part
कुररीम् कुररी pos=n,g=f,c=2,n=s
इव इव pos=i