Original

तत्त्वमाख्याहि तं ह्यद्य शप्तुमिच्छाम्यहं रुषा ।बिभेति को न शापान्मे कस्य चायं व्यतिक्रमः ॥ १० ॥

Segmented

तत् त्वम् आख्याहि तम् हि अद्य शप्तुम् इच्छामि अहम् रुषा बिभेति को न शापान् मे कस्य च अयम् व्यतिक्रमः

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
आख्याहि आख्या pos=v,p=2,n=s,l=lot
तम् तद् pos=n,g=m,c=2,n=s
हि हि pos=i
अद्य अद्य pos=i
शप्तुम् शप् pos=vi
इच्छामि इष् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
रुषा रुष् pos=n,g=f,c=3,n=s
बिभेति भी pos=v,p=3,n=s,l=lat
को pos=n,g=m,c=1,n=s
pos=i
शापान् शाप pos=n,g=m,c=5,n=s
मे मद् pos=n,g=,c=6,n=s
कस्य pos=n,g=m,c=6,n=s
pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
व्यतिक्रमः व्यतिक्रम pos=n,g=m,c=1,n=s