Original

सूत उवाच ।अग्नेरथ वचः श्रुत्वा तद्रक्षः प्रजहार ताम् ।ब्रह्मन्वराहरूपेण मनोमारुतरंहसा ॥ १ ॥

Segmented

सूत उवाच अग्नेः अथ वचः श्रुत्वा तद् रक्षः प्रजहार ताम् ब्रह्मन् वराह-रूपेण मनः-मारुत-रंहसा

Analysis

Word Lemma Parse
सूत सूत pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अग्नेः अग्नि pos=n,g=m,c=6,n=s
अथ अथ pos=i
वचः वचस् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
तद् तद् pos=n,g=n,c=2,n=s
रक्षः रक्षस् pos=n,g=n,c=1,n=s
प्रजहार प्रहृ pos=v,p=3,n=s,l=lit
ताम् तद् pos=n,g=f,c=2,n=s
ब्रह्मन् ब्रह्मन् pos=n,g=m,c=8,n=s
वराह वराह pos=n,comp=y
रूपेण रूप pos=n,g=n,c=3,n=s
मनः मनस् pos=n,comp=y
मारुत मारुत pos=n,comp=y
रंहसा रंहस् pos=n,g=n,c=3,n=s