Original

वैशंपायन उवाच ।हन्त ते कथयिष्यामि नमस्कृत्वा स्वयंभुवे ।सुरादीनामहं सम्यग्लोकानां प्रभवाप्ययम् ॥ ९ ॥

Segmented

वैशंपायन उवाच हन्त ते कथयिष्यामि नमस्कृत्वा स्वयंभुवे सुर-आदीनाम् अहम् सम्यग् लोकानाम् प्रभव-अप्ययम्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
हन्त हन्त pos=i
ते त्वद् pos=n,g=,c=6,n=s
कथयिष्यामि कथय् pos=v,p=1,n=s,l=lrt
नमस्कृत्वा नमस्कृ pos=vi
स्वयंभुवे स्वयम्भु pos=n,g=m,c=4,n=s
सुर सुर pos=n,comp=y
आदीनाम् आदि pos=n,g=m,c=6,n=p
अहम् मद् pos=n,g=,c=1,n=s
सम्यग् सम्यक् pos=i
लोकानाम् लोक pos=n,g=m,c=6,n=p
प्रभव प्रभव pos=n,comp=y
अप्ययम् अप्यय pos=n,g=m,c=2,n=s