Original

श्रोतुमिच्छामि तत्त्वेन संभवं कृत्स्नमादितः ।प्राणिनां चैव सर्वेषां सर्वशः सर्वविद्ध्यसि ॥ ८ ॥

Segmented

श्रोतुम् इच्छामि तत्त्वेन संभवम् कृत्स्नम् आदितः प्राणिनाम् च एव सर्वेषाम् सर्वशः सर्व-विद् हि असि

Analysis

Word Lemma Parse
श्रोतुम् श्रु pos=vi
इच्छामि इष् pos=v,p=1,n=s,l=lat
तत्त्वेन तत्त्व pos=n,g=n,c=3,n=s
संभवम् सम्भव pos=n,g=m,c=2,n=s
कृत्स्नम् कृत्स्न pos=a,g=m,c=2,n=s
आदितः आदितस् pos=i
प्राणिनाम् प्राणिन् pos=n,g=m,c=6,n=p
pos=i
एव एव pos=i
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
सर्वशः सर्वशस् pos=i
सर्व सर्व pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s
हि हि pos=i
असि अस् pos=v,p=2,n=s,l=lat