Original

दानवा राक्षसाश्चैव गन्धर्वाः पन्नगास्तथा ।न तान्बलस्थान्बाल्येऽपि जघ्नुर्भरतसत्तम ॥ ६ ॥

Segmented

दानवा राक्षसाः च एव गन्धर्वाः पन्नगाः तथा न तान् बलस्थान् बाल्ये ऽपि जघ्नुः भरत-सत्तम

Analysis

Word Lemma Parse
दानवा दानव pos=n,g=m,c=1,n=p
राक्षसाः राक्षस pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
गन्धर्वाः गन्धर्व pos=n,g=m,c=1,n=p
पन्नगाः पन्नग pos=n,g=m,c=1,n=p
तथा तथा pos=i
pos=i
तान् तद् pos=n,g=m,c=2,n=p
बलस्थान् बलस्थ pos=n,g=m,c=2,n=p
बाल्ये बाल्य pos=n,g=n,c=7,n=s
ऽपि अपि pos=i
जघ्नुः हन् pos=v,p=3,n=p,l=lit
भरत भरत pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s