Original

इमं तु वंशं नियमेन यः पठेन्महात्मनां ब्राह्मणदेवसंनिधौ ।अपत्यलाभं लभते स पुष्कलं श्रियं यशः प्रेत्य च शोभनां गतिम् ॥ ५४ ॥

Segmented

इमम् तु वंशम् नियमेन यः पठेत् महात्मनाम् ब्राह्मण-देव-संनिधौ अपत्य-लाभम् लभते स पुष्कलम् श्रियम् यशः प्रेत्य च शोभनाम् गतिम्

Analysis

Word Lemma Parse
इमम् इदम् pos=n,g=m,c=2,n=s
तु तु pos=i
वंशम् वंश pos=n,g=m,c=2,n=s
नियमेन नियम pos=n,g=m,c=3,n=s
यः यद् pos=n,g=m,c=1,n=s
पठेत् पठ् pos=v,p=3,n=s,l=vidhilin
महात्मनाम् महात्मन् pos=a,g=m,c=6,n=p
ब्राह्मण ब्राह्मण pos=n,comp=y
देव देव pos=n,comp=y
संनिधौ संनिधि pos=n,g=m,c=7,n=s
अपत्य अपत्य pos=n,comp=y
लाभम् लाभ pos=n,g=m,c=2,n=s
लभते लभ् pos=v,p=3,n=s,l=lat
तद् pos=n,g=m,c=1,n=s
पुष्कलम् पुष्कल pos=a,g=m,c=2,n=s
श्रियम् श्री pos=n,g=f,c=2,n=s
यशः यशस् pos=n,g=n,c=2,n=s
प्रेत्य प्रे pos=vi
pos=i
शोभनाम् शोभन pos=a,g=f,c=2,n=s
गतिम् गति pos=n,g=f,c=2,n=s