Original

आयुष्यश्चैव पुण्यश्च धन्यः श्रुतिसुखावहः ।श्रोतव्यश्चैव सततं श्राव्यश्चैवानसूयता ॥ ५३ ॥

Segmented

आयुष्यः च एव पुण्यः च धन्यः श्रुति-सुख-आवहः श्रोतव्यः च एव सततम् श्रावयितव्यः च एव अनसूयत्

Analysis

Word Lemma Parse
आयुष्यः आयुष्य pos=a,g=m,c=1,n=s
pos=i
एव एव pos=i
पुण्यः पुण्य pos=a,g=m,c=1,n=s
pos=i
धन्यः धन्य pos=a,g=m,c=1,n=s
श्रुति श्रुति pos=n,comp=y
सुख सुख pos=n,comp=y
आवहः आवह pos=a,g=m,c=1,n=s
श्रोतव्यः श्रु pos=va,g=m,c=1,n=s,f=krtya
pos=i
एव एव pos=i
सततम् सततम् pos=i
श्रावयितव्यः श्रावय् pos=va,g=m,c=1,n=s,f=krtya
pos=i
एव एव pos=i
अनसूयत् अनसूयत् pos=a,g=m,c=3,n=s