Original

भुजगानां सुपर्णानां रुद्राणां मरुतां तथा ।गवां च ब्राह्मणानां च श्रीमतां पुण्यकर्मणाम् ॥ ५२ ॥

Segmented

भुजगानाम् सुपर्णानाम् रुद्राणाम् मरुताम् तथा गवाम् च ब्राह्मणानाम् च श्रीमताम् पुण्य-कर्मणाम्

Analysis

Word Lemma Parse
भुजगानाम् भुजग pos=n,g=m,c=6,n=p
सुपर्णानाम् सुपर्ण pos=n,g=m,c=6,n=p
रुद्राणाम् रुद्र pos=n,g=m,c=6,n=p
मरुताम् मरुत् pos=n,g=m,c=6,n=p
तथा तथा pos=i
गवाम् गो pos=n,g=,c=6,n=p
pos=i
ब्राह्मणानाम् ब्राह्मण pos=n,g=m,c=6,n=p
pos=i
श्रीमताम् श्रीमत् pos=a,g=m,c=6,n=p
पुण्य पुण्य pos=a,comp=y
कर्मणाम् कर्मन् pos=n,g=m,c=6,n=p