Original

अमृतं ब्राह्मणा गावो गन्धर्वाप्सरसस्तथा ।अपत्यं कपिलायास्तु पुराणे परिकीर्तितम् ॥ ५० ॥

Segmented

अमृतम् ब्राह्मणा गावो गन्धर्व-अप्सरसः तथा अपत्यम् कपिलायाः तु पुराणे परिकीर्तितम्

Analysis

Word Lemma Parse
अमृतम् अमृत pos=n,g=n,c=1,n=s
ब्राह्मणा ब्राह्मण pos=n,g=m,c=1,n=p
गावो गो pos=n,g=,c=1,n=p
गन्धर्व गन्धर्व pos=n,comp=y
अप्सरसः अप्सरस् pos=n,g=f,c=1,n=p
तथा तथा pos=i
अपत्यम् अपत्य pos=n,g=n,c=1,n=s
कपिलायाः कपिला pos=n,g=f,c=6,n=s
तु तु pos=i
पुराणे पुराण pos=n,g=n,c=7,n=s
परिकीर्तितम् परिकीर्तय् pos=va,g=n,c=1,n=s,f=part