Original

दानवान्राक्षसांश्चैव गन्धर्वान्पन्नगांस्तथा ।पुरुषादानि चान्यानि जघ्नुः सत्त्वान्यनेकशः ॥ ५ ॥

Segmented

दानवान् राक्षसान् च एव गन्धर्वान् पन्नगान् तथा पुरुष-आदानि च अन्यानि जघ्नुः सत्त्वानि अनेकशस्

Analysis

Word Lemma Parse
दानवान् दानव pos=n,g=m,c=2,n=p
राक्षसान् राक्षस pos=n,g=m,c=2,n=p
pos=i
एव एव pos=i
गन्धर्वान् गन्धर्व pos=n,g=m,c=2,n=p
पन्नगान् पन्नग pos=n,g=m,c=2,n=p
तथा तथा pos=i
पुरुष पुरुष pos=n,comp=y
आदानि आद pos=a,g=n,c=2,n=p
pos=i
अन्यानि अन्य pos=n,g=n,c=2,n=p
जघ्नुः हन् pos=v,p=3,n=p,l=lit
सत्त्वानि सत्त्व pos=n,g=n,c=2,n=p
अनेकशस् अनेकशस् pos=i