Original

असिता च सुबाहुश्च सुव्रता सुभुजा तथा ।सुप्रिया चातिबाहुश्च विख्यातौ च हहाहुहू ।तुम्बुरुश्चेति चत्वारः स्मृता गन्धर्वसत्तमाः ॥ ४९ ॥

Segmented

असिता च सुबाहुः च सुव्रता सुभुजा तथा सुप्रिया च अतिबाहुः च विख्यातौ च हहा-हुहु तुम्बुरुः च इति चत्वारः स्मृता गन्धर्व-सत्तमाः

Analysis

Word Lemma Parse
असिता असिता pos=n,g=f,c=1,n=s
pos=i
सुबाहुः सुबाहु pos=n,g=f,c=1,n=s
pos=i
सुव्रता सुव्रता pos=n,g=f,c=1,n=s
सुभुजा सुभुजा pos=n,g=f,c=1,n=s
तथा तथा pos=i
सुप्रिया सुप्रिया pos=n,g=f,c=1,n=s
pos=i
अतिबाहुः अतिबाहु pos=n,g=f,c=1,n=s
pos=i
विख्यातौ विख्या pos=va,g=m,c=1,n=d,f=part
pos=i
हहा हहा pos=n,comp=y
हुहु हुहु pos=n,g=m,c=1,n=d
तुम्बुरुः तुम्बुरु pos=n,g=m,c=1,n=s
pos=i
इति इति pos=i
चत्वारः चतुर् pos=n,g=m,c=1,n=p
स्मृता स्मृ pos=va,g=m,c=1,n=p,f=part
गन्धर्व गन्धर्व pos=n,comp=y
सत्तमाः सत्तम pos=a,g=m,c=1,n=p