Original

इमं त्वप्सरसां वंशं विदितं पुण्यलक्षणम् ।प्रावासूत महाभागा देवी देवर्षितः पुरा ॥ ४७ ॥

Segmented

इमम् तु अप्सरसाम् वंशम् विदितम् पुण्य-लक्षणम् प्रावा असूत महाभागा देवी देवर्षितः पुरा

Analysis

Word Lemma Parse
इमम् इदम् pos=n,g=m,c=2,n=s
तु तु pos=i
अप्सरसाम् अप्सरस् pos=n,g=f,c=6,n=p
वंशम् वंश pos=n,g=m,c=2,n=s
विदितम् विद् pos=va,g=m,c=2,n=s,f=part
पुण्य पुण्य pos=a,comp=y
लक्षणम् लक्षण pos=n,g=m,c=2,n=s
प्रावा प्रावा pos=n,g=f,c=1,n=s
असूत सू pos=v,p=3,n=s,l=lan
महाभागा महाभाग pos=a,g=f,c=1,n=s
देवी देवी pos=n,g=f,c=1,n=s
देवर्षितः देवर्षि pos=n,g=m,c=5,n=s
पुरा पुरा pos=i