Original

विश्वावसुश्च भानुश्च सुचन्द्रो दशमस्तथा ।इत्येते देवगन्धर्वाः प्रावेयाः परिकीर्तिताः ॥ ४६ ॥

Segmented

विश्वावसुः च भानुः च सुचन्द्रो दशमः तथा इति एते देवगन्धर्वाः प्रावेयाः परिकीर्तिताः

Analysis

Word Lemma Parse
विश्वावसुः विश्वावसु pos=n,g=m,c=1,n=s
pos=i
भानुः भानु pos=n,g=m,c=1,n=s
pos=i
सुचन्द्रो सुचन्द्र pos=n,g=m,c=1,n=s
दशमः दशम pos=a,g=m,c=1,n=s
तथा तथा pos=i
इति इति pos=i
एते एतद् pos=n,g=m,c=1,n=p
देवगन्धर्वाः देवगन्धर्व pos=n,g=m,c=1,n=p
प्रावेयाः प्रावेय pos=n,g=m,c=1,n=p
परिकीर्तिताः परिकीर्तय् pos=va,g=m,c=1,n=p,f=part