Original

सिद्धः पूर्णश्च बर्ही च पूर्णाशश्च महायशाः ।ब्रह्मचारी रतिगुणः सुपर्णश्चैव सप्तमः ॥ ४५ ॥

Segmented

सिद्धः पूर्णः च बर्ही च पूर्णाशः च महा-यशाः ब्रह्मचारी रतिगुणः सुपर्णः च एव सप्तमः

Analysis

Word Lemma Parse
सिद्धः सिद्ध pos=n,g=m,c=1,n=s
पूर्णः पूर्ण pos=n,g=m,c=1,n=s
pos=i
बर्ही बर्हिन् pos=n,g=m,c=1,n=s
pos=i
पूर्णाशः पूर्णाश pos=n,g=m,c=1,n=s
pos=i
महा महत् pos=a,comp=y
यशाः यशस् pos=n,g=m,c=1,n=s
ब्रह्मचारी ब्रह्मचारिन् pos=n,g=m,c=1,n=s
रतिगुणः रतिगुण pos=n,g=m,c=1,n=s
सुपर्णः सुपर्ण pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
सप्तमः सप्तम pos=a,g=m,c=1,n=s