Original

तथा शालिशिरा राजन्प्रद्युम्नश्च चतुर्दशः ।कलिः पञ्चदशश्चैव नारदश्चैव षोडशः ।इत्येते देवगन्धर्वा मौनेयाः परिकीर्तिताः ॥ ४३ ॥

Segmented

तथा शालिशिरा राजन् प्रद्युम्नः च चतुर्दशः कलिः पञ्चदशः च एव नारदः च एव षोडशः इति एते देवगन्धर्वा मौनेयाः परिकीर्तिताः

Analysis

Word Lemma Parse
तथा तथा pos=i
शालिशिरा शालिशिरस् pos=n,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
प्रद्युम्नः प्रद्युम्न pos=n,g=m,c=1,n=s
pos=i
चतुर्दशः चतुर्दश pos=a,g=m,c=1,n=s
कलिः कलि pos=n,g=m,c=1,n=s
पञ्चदशः पञ्चदश pos=a,g=m,c=1,n=s
pos=i
एव एव pos=i
नारदः नारद pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
षोडशः षोडश pos=a,g=m,c=1,n=s
इति इति pos=i
एते एतद् pos=n,g=m,c=1,n=p
देवगन्धर्वा देवगन्धर्व pos=n,g=m,c=1,n=p
मौनेयाः मौनेय pos=n,g=m,c=1,n=p
परिकीर्तिताः परिकीर्तय् pos=va,g=m,c=1,n=p,f=part