Original

पत्रवानर्कपर्णश्च प्रयुतश्चैव विश्रुतः ।भीमश्चित्ररथश्चैव विख्यातः सर्वविद्वशी ॥ ४२ ॥

Segmented

पत्त्रवान् अर्कपर्णः च प्रयुतः च एव विश्रुतः भीमः चित्ररथः च एव विख्यातः सर्व-विद् वशी

Analysis

Word Lemma Parse
पत्त्रवान् पत्त्रवन्त् pos=n,g=m,c=1,n=s
अर्कपर्णः अर्कपर्ण pos=n,g=m,c=1,n=s
pos=i
प्रयुतः प्रयुत pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
विश्रुतः विश्रु pos=va,g=m,c=1,n=s,f=part
भीमः भीम pos=n,g=m,c=1,n=s
चित्ररथः चित्ररथ pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
विख्यातः विख्या pos=va,g=m,c=1,n=s,f=part
सर्व सर्व pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s
वशी वशिन् pos=a,g=m,c=1,n=s