Original

शेषोऽनन्तो वासुकिश्च तक्षकश्च भुजंगमः ।कूर्मश्च कुलिकश्चैव काद्रवेया महाबलाः ॥ ४० ॥

Segmented

शेषो ऽनन्तो वासुकिः च तक्षकः च भुजंगमः कूर्मः च कुलिकः च एव काद्रवेया महा-बलाः

Analysis

Word Lemma Parse
शेषो शेष pos=n,g=m,c=1,n=s
ऽनन्तो अनन्त pos=n,g=m,c=1,n=s
वासुकिः वासुकि pos=n,g=m,c=1,n=s
pos=i
तक्षकः तक्षक pos=n,g=m,c=1,n=s
pos=i
भुजंगमः भुजंगम pos=n,g=m,c=1,n=s
कूर्मः कूर्म pos=n,g=m,c=1,n=s
pos=i
कुलिकः कुलिक pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
काद्रवेया काद्रवेय pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
बलाः बल pos=n,g=m,c=1,n=p