Original

ततो ब्रह्मर्षिवंशेषु पार्थिवर्षिकुलेषु च ।जज्ञिरे राजशार्दूल यथाकामं दिवौकसः ॥ ४ ॥

Segmented

ततो ब्रह्मर्षि-वंशेषु पार्थिव-ऋषि-कुलेषु च जज्ञिरे राज-शार्दूल यथाकामम् दिवौकसः

Analysis

Word Lemma Parse
ततो ततस् pos=i
ब्रह्मर्षि ब्रह्मर्षि pos=n,comp=y
वंशेषु वंश pos=n,g=m,c=7,n=p
पार्थिव पार्थिव pos=n,comp=y
ऋषि ऋषि pos=n,comp=y
कुलेषु कुल pos=n,g=n,c=7,n=p
pos=i
जज्ञिरे जन् pos=v,p=3,n=p,l=lit
राज राजन् pos=n,comp=y
शार्दूल शार्दूल pos=n,g=m,c=8,n=s
यथाकामम् यथाकाम pos=a,g=m,c=2,n=s
दिवौकसः दिवौकस् pos=n,g=m,c=1,n=p