Original

तार्क्ष्यश्चारिष्टनेमिश्च तथैव गरुडारुणौ ।आरुणिर्वारुणिश्चैव वैनतेया इति स्मृताः ॥ ३९ ॥

Segmented

तार्क्ष्यः च अरिष्टनेमिः च तथा एव गरुड-अरुणौ आरुणिः वारुणिः च एव वैनतेया इति स्मृताः

Analysis

Word Lemma Parse
तार्क्ष्यः तार्क्ष्य pos=n,g=m,c=1,n=s
pos=i
अरिष्टनेमिः अरिष्टनेमि pos=n,g=m,c=1,n=s
pos=i
तथा तथा pos=i
एव एव pos=i
गरुड गरुड pos=n,comp=y
अरुणौ अरुण pos=n,g=m,c=1,n=d
आरुणिः आरुणि pos=n,g=m,c=1,n=s
वारुणिः वारुणि pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
वैनतेया वैनतेय pos=n,g=m,c=1,n=p
इति इति pos=i
स्मृताः स्मृ pos=va,g=m,c=1,n=p,f=part