Original

इत्येष वंशप्रभवः कथितस्ते तरस्विनाम् ।असुराणां सुराणां च पुराणे संश्रुतो मया ॥ ३७ ॥

Segmented

इति एष वंश-प्रभवः कथितः ते तरस्विनाम् असुराणाम् सुराणाम् च पुराणे संश्रुतो मया

Analysis

Word Lemma Parse
इति इति pos=i
एष एतद् pos=n,g=m,c=1,n=s
वंश वंश pos=n,comp=y
प्रभवः प्रभव pos=n,g=m,c=1,n=s
कथितः कथय् pos=va,g=m,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
तरस्विनाम् तरस्विन् pos=a,g=m,c=6,n=p
असुराणाम् असुर pos=n,g=m,c=6,n=p
सुराणाम् सुर pos=n,g=m,c=6,n=p
pos=i
पुराणे पुराण pos=n,g=n,c=7,n=s
संश्रुतो संश्रु pos=va,g=m,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s