Original

त्वष्टावरस्तथात्रिश्च द्वावन्यौ मन्त्रकर्मिणौ ।तेजसा सूर्यसंकाशा ब्रह्मलोकप्रभावनाः ॥ ३६ ॥

Segmented

त्वष्टा अवरः तथा अत्रिः च द्वौ अन्यौ मन्त्र-कर्मिनः तेजसा सूर्य-संकाशाः ब्रह्म-लोक-प्रभावनाः

Analysis

Word Lemma Parse
त्वष्टा त्वष्टृ pos=n,g=m,c=1,n=s
अवरः अवर pos=a,g=m,c=1,n=s
तथा तथा pos=i
अत्रिः अत्रि pos=n,g=m,c=1,n=s
pos=i
द्वौ द्वि pos=n,g=m,c=1,n=d
अन्यौ अन्य pos=n,g=m,c=1,n=d
मन्त्र मन्त्र pos=n,comp=y
कर्मिनः कर्मिन् pos=a,g=m,c=1,n=d
तेजसा तेजस् pos=n,g=n,c=3,n=s
सूर्य सूर्य pos=n,comp=y
संकाशाः संकाश pos=n,g=m,c=1,n=p
ब्रह्म ब्रह्मन् pos=n,comp=y
लोक लोक pos=n,comp=y
प्रभावनाः प्रभावन pos=a,g=m,c=1,n=p