Original

असुराणामुपाध्यायः शुक्रस्त्वृषिसुतोऽभवत् ।ख्याताश्चोशनसः पुत्राश्चत्वारोऽसुरयाजकाः ॥ ३५ ॥

Segmented

असुराणाम् उपाध्यायः शुक्रः तु ऋषि-सुतः ऽभवत् ख्याताः च उशनसः पुत्राः चत्वारो असुर-याजकाः

Analysis

Word Lemma Parse
असुराणाम् असुर pos=n,g=m,c=6,n=p
उपाध्यायः उपाध्याय pos=n,g=m,c=1,n=s
शुक्रः शुक्र pos=n,g=m,c=1,n=s
तु तु pos=i
ऋषि ऋषि pos=n,comp=y
सुतः सुत pos=n,g=m,c=1,n=s
ऽभवत् भू pos=v,p=3,n=s,l=lan
ख्याताः ख्या pos=va,g=m,c=1,n=p,f=part
pos=i
उशनसः उशनस् pos=n,g=m,c=6,n=s
पुत्राः पुत्र pos=n,g=m,c=1,n=p
चत्वारो चतुर् pos=n,g=m,c=1,n=p
असुर असुर pos=n,comp=y
याजकाः याजक pos=n,g=m,c=1,n=p