Original

विनाशनश्च क्रोधश्च हन्ता क्रोधस्य चापरः ।क्रोधशत्रुस्तथैवान्यः कालेया इति विश्रुताः ॥ ३४ ॥

Segmented

विनाशनः च क्रोधः च हन्ता क्रोधस्य च अपरः क्रोधशत्रुः तथा एव अन्यः कालेया इति विश्रुताः

Analysis

Word Lemma Parse
विनाशनः विनाशन pos=n,g=m,c=1,n=s
pos=i
क्रोधः क्रोध pos=n,g=m,c=1,n=s
pos=i
हन्ता हन्तृ pos=a,g=m,c=1,n=s
क्रोधस्य क्रोध pos=n,g=m,c=6,n=s
pos=i
अपरः अपर pos=a,g=m,c=1,n=s
क्रोधशत्रुः क्रोधशत्रु pos=n,g=m,c=1,n=s
तथा तथा pos=i
एव एव pos=i
अन्यः अन्य pos=n,g=m,c=1,n=s
कालेया कालेय pos=n,g=m,c=1,n=p
इति इति pos=i
विश्रुताः विश्रु pos=va,g=m,c=1,n=p,f=part