Original

अनायुषः पुनः पुत्राश्चत्वारोऽसुरपुंगवाः ।विक्षरो बलवीरौ च वृत्रश्चैव महासुरः ॥ ३२ ॥

Segmented

अनायुषः पुनः पुत्राः चत्वारो असुर-पुंगवाः विक्षरो बल-वीरौ च वृत्रः च एव महा-असुरः

Analysis

Word Lemma Parse
अनायुषः अनायुस् pos=n,g=f,c=6,n=s
पुनः पुनर् pos=i
पुत्राः पुत्र pos=n,g=m,c=1,n=p
चत्वारो चतुर् pos=n,g=m,c=1,n=p
असुर असुर pos=n,comp=y
पुंगवाः पुंगव pos=n,g=m,c=1,n=p
विक्षरो विक्षर pos=n,g=m,c=1,n=s
बल बल pos=n,comp=y
वीरौ वीर pos=n,g=m,c=1,n=d
pos=i
वृत्रः वृत्र pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
महा महत् pos=a,comp=y
असुरः असुर pos=n,g=m,c=1,n=s