Original

क्रूरस्वभावं क्रूरायाः पुत्रपौत्रमनन्तकम् ।गणः क्रोधवशो नाम क्रूरकर्मारिमर्दनः ॥ ३१ ॥

Segmented

क्रूर-स्वभावम् क्रूरायाः पुत्र-पौत्रम् अनन्तकम् गणः क्रोध-वशः नाम क्रूर-कर्मा अरि-मर्दनः

Analysis

Word Lemma Parse
क्रूर क्रूर pos=a,comp=y
स्वभावम् स्वभाव pos=n,g=n,c=1,n=s
क्रूरायाः क्रूर pos=a,g=f,c=6,n=s
पुत्र पुत्र pos=n,comp=y
पौत्रम् पौत्र pos=n,g=n,c=1,n=s
अनन्तकम् अनन्तक pos=a,g=n,c=1,n=s
गणः गण pos=n,g=m,c=1,n=s
क्रोध क्रोध pos=n,comp=y
वशः वश pos=n,g=m,c=1,n=s
नाम नाम pos=i
क्रूर क्रूर pos=a,comp=y
कर्मा कर्मन् pos=n,g=m,c=1,n=s
अरि अरि pos=n,comp=y
मर्दनः मर्दन pos=a,g=m,c=1,n=s