Original

सिंहिका सुषुवे पुत्रं राहुं चन्द्रार्कमर्दनम् ।सुचन्द्रं चन्द्रहन्तारं तथा चन्द्रविमर्दनम् ॥ ३० ॥

Segmented

सिंहिका सुषुवे पुत्रम् राहुम् चन्द्र-अर्क-मर्दनम् सुचन्द्रम् चन्द्रहन्तारम् तथा चन्द्र-विमर्दनम्

Analysis

Word Lemma Parse
सिंहिका सिंहिका pos=n,g=f,c=1,n=s
सुषुवे सू pos=v,p=3,n=s,l=lit
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
राहुम् राहु pos=n,g=m,c=2,n=s
चन्द्र चन्द्र pos=n,comp=y
अर्क अर्क pos=n,comp=y
मर्दनम् मर्दन pos=a,g=m,c=2,n=s
सुचन्द्रम् सुचन्द्र pos=n,g=m,c=2,n=s
चन्द्रहन्तारम् चन्द्रहन्तृ pos=n,g=m,c=2,n=s
तथा तथा pos=i
चन्द्र चन्द्र pos=n,comp=y
विमर्दनम् विमर्दन pos=a,g=m,c=2,n=s