Original

तेऽमरारिविनाशाय सर्वलोकहिताय च ।अवतेरुः क्रमेणेमां महीं स्वर्गाद्दिवौकसः ॥ ३ ॥

Segmented

ते अमरारि-विनाशाय सर्व-लोक-हिताय च अवतेरुः क्रमेण इमाम् महीम् स्वर्गाद् दिवौकसः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
अमरारि अमरारि pos=n,comp=y
विनाशाय विनाश pos=n,g=m,c=4,n=s
सर्व सर्व pos=n,comp=y
लोक लोक pos=n,comp=y
हिताय हित pos=n,g=n,c=4,n=s
pos=i
अवतेरुः अवतृ pos=v,p=3,n=p,l=lit
क्रमेण क्रमेण pos=i
इमाम् इदम् pos=n,g=f,c=2,n=s
महीम् मही pos=n,g=f,c=2,n=s
स्वर्गाद् स्वर्ग pos=n,g=m,c=5,n=s
दिवौकसः दिवौकस् pos=n,g=m,c=1,n=p