Original

एकाक्षो मृतपा वीरः प्रलम्बनरकावपि ।वातापिः शत्रुतपनः शठश्चैव महासुरः ॥ २८ ॥

Segmented

एकाक्षो मृतपा वीरः प्रलम्ब-नरकौ अपि वातापिः शत्रु-तपनः शठः च एव महा-असुरः

Analysis

Word Lemma Parse
एकाक्षो एकाक्ष pos=n,g=m,c=1,n=s
मृतपा मृतपा pos=n,g=f,c=1,n=s
वीरः वीर pos=n,g=m,c=1,n=s
प्रलम्ब प्रलम्ब pos=n,comp=y
नरकौ नरक pos=n,g=m,c=1,n=d
अपि अपि pos=i
वातापिः वातापि pos=n,g=m,c=1,n=s
शत्रु शत्रु pos=n,comp=y
तपनः तपन pos=a,g=m,c=1,n=s
शठः शठ pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
महा महत् pos=a,comp=y
असुरः असुर pos=n,g=m,c=1,n=s