Original

इमे च वंशे प्रथिताः सत्त्ववन्तो महाबलाः ।दनुपुत्रा महाराज दश दानवपुङ्गवाः ॥ २७ ॥

Segmented

इमे च वंशे प्रथिताः सत्त्ववन्तो महा-बलाः दनु-पुत्राः महा-राज दश दानव-पुंगवाः

Analysis

Word Lemma Parse
इमे इदम् pos=n,g=m,c=1,n=p
pos=i
वंशे वंश pos=n,g=m,c=7,n=s
प्रथिताः प्रथ् pos=va,g=m,c=1,n=p,f=part
सत्त्ववन्तो सत्त्ववत् pos=a,g=m,c=1,n=p
महा महत् pos=a,comp=y
बलाः बल pos=n,g=m,c=1,n=p
दनु दनु pos=n,comp=y
पुत्राः पुत्र pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
दश दशन् pos=n,g=n,c=1,n=s
दानव दानव pos=n,comp=y
पुंगवाः पुंगव pos=n,g=m,c=1,n=p