Original

शरभः शलभश्चैव सूर्याचन्द्रमसौ तथा ।इति ख्याता दनोर्वंशे दानवाः परिकीर्तिताः ।अन्यौ तु खलु देवानां सूर्याचन्द्रमसौ स्मृतौ ॥ २६ ॥

Segmented

शरभः शलभः च एव सूर्याचन्द्रमसौ तथा इति ख्याता दनोः वंशे दानवाः परिकीर्तिताः अन्यौ तु खलु देवानाम् सूर्याचन्द्रमसौ स्मृतौ

Analysis

Word Lemma Parse
शरभः शरभ pos=n,g=m,c=1,n=s
शलभः शलभ pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
सूर्याचन्द्रमसौ सूर्याचन्द्रमस् pos=n,g=m,c=1,n=d
तथा तथा pos=i
इति इति pos=i
ख्याता ख्या pos=va,g=m,c=1,n=p,f=part
दनोः दनु pos=n,g=f,c=6,n=s
वंशे वंश pos=n,g=m,c=7,n=s
दानवाः दानव pos=n,g=m,c=1,n=p
परिकीर्तिताः परिकीर्तय् pos=va,g=m,c=1,n=p,f=part
अन्यौ अन्य pos=n,g=m,c=1,n=d
तु तु pos=i
खलु खलु pos=i
देवानाम् देव pos=n,g=m,c=6,n=p
सूर्याचन्द्रमसौ सूर्याचन्द्रमस् pos=n,g=m,c=1,n=d
स्मृतौ स्मृ pos=va,g=m,c=1,n=d,f=part