Original

इसृपा एकचक्रश्च विरूपाक्षो हराहरौ ।निचन्द्रश्च निकुम्भश्च कुपथः कापथस्तथा ॥ २५ ॥

Segmented

इसृपा एकचक्रः च विरूपाक्षो हराहरौ निचन्द्रः च निकुम्भः च कुपथः कापथः तथा

Analysis

Word Lemma Parse
इसृपा इसृपस् pos=n,g=m,c=1,n=s
एकचक्रः एकचक्र pos=n,g=m,c=1,n=s
pos=i
विरूपाक्षो विरूपाक्ष pos=n,g=m,c=1,n=s
हराहरौ हराहर pos=n,g=m,c=1,n=d
निचन्द्रः निचन्द्र pos=n,g=m,c=1,n=s
pos=i
निकुम्भः निकुम्भ pos=n,g=m,c=1,n=s
pos=i
कुपथः कुपथ pos=n,g=m,c=1,n=s
कापथः कापथ pos=n,g=m,c=1,n=s
तथा तथा pos=i