Original

स्वर्भानुरश्वोऽश्वपतिर्वृषपर्वाजकस्तथा ।अश्वग्रीवश्च सूक्ष्मश्च तुहुण्डश्च महासुरः ॥ २४ ॥

Segmented

स्वर्भानुः अश्वो ऽश्वपतिः वृषपर्वा अजकः तथा अश्वग्रीवः च सूक्ष्मः च तुहुण्डः च महा-असुरः

Analysis

Word Lemma Parse
स्वर्भानुः स्वर्भानु pos=n,g=m,c=1,n=s
अश्वो अश्व pos=n,g=m,c=1,n=s
ऽश्वपतिः अश्वपति pos=n,g=m,c=1,n=s
वृषपर्वा वृषपर्वन् pos=n,g=m,c=1,n=s
अजकः अजक pos=n,g=m,c=1,n=s
तथा तथा pos=i
अश्वग्रीवः अश्वग्रीव pos=n,g=m,c=1,n=s
pos=i
सूक्ष्मः सूक्ष्म pos=n,g=m,c=1,n=s
pos=i
तुहुण्डः तुहुण्ड pos=n,g=m,c=1,n=s
pos=i
महा महत् pos=a,comp=y
असुरः असुर pos=n,g=m,c=1,n=s