Original

अयःशिरा अश्वशिरा अयःशङ्कुश्च वीर्यवान् ।तथा गगनमूर्धा च वेगवान्केतुमांश्च यः ॥ २३ ॥

Segmented

अयःशिरा अश्वशिरा अयःशङ्कुः च वीर्यवान् तथा गगनमूर्धा च वेगवान् केतुमान् च यः

Analysis

Word Lemma Parse
अयःशिरा अयःशिरस् pos=n,g=m,c=1,n=s
अश्वशिरा अश्वशिरस् pos=n,g=m,c=1,n=s
अयःशङ्कुः अयःशङ्कु pos=n,g=m,c=1,n=s
pos=i
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s
तथा तथा pos=i
गगनमूर्धा गगनमूर्धन् pos=n,g=m,c=1,n=s
pos=i
वेगवान् वेगवन्त् pos=n,g=m,c=1,n=s
केतुमान् केतुमन्त् pos=n,g=m,c=1,n=s
pos=i
यः यद् pos=n,g=m,c=1,n=s