Original

शम्बरो नमुचिश्चैव पुलोमा चेति विश्रुतः ।असिलोमा च केशी च दुर्जयश्चैव दानवः ॥ २२ ॥

Segmented

शम्बरो नमुचि च एव पुलोमा च इति विश्रुतः असिलोमा च केशी च दुर्जयः च एव दानवः

Analysis

Word Lemma Parse
शम्बरो शम्बर pos=n,g=m,c=1,n=s
नमुचि नमुचि pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
पुलोमा पुलोमन् pos=n,g=m,c=1,n=s
pos=i
इति इति pos=i
विश्रुतः विश्रु pos=va,g=m,c=1,n=s,f=part
असिलोमा असिलोमन् pos=n,g=m,c=1,n=s
pos=i
केशी केशिन् pos=n,g=m,c=1,n=s
pos=i
दुर्जयः दुर्जय pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
दानवः दानव pos=n,g=m,c=1,n=s