Original

चत्वारिंशद्दनोः पुत्राः ख्याताः सर्वत्र भारत ।तेषां प्रथमजो राजा विप्रचित्तिर्महायशाः ॥ २१ ॥

Segmented

चत्वारिंशद् दनोः पुत्राः ख्याताः सर्वत्र भारत तेषाम् प्रथम-जः राजा विप्रचित्तिः महा-यशाः

Analysis

Word Lemma Parse
चत्वारिंशद् चत्वारिंशत् pos=n,g=f,c=1,n=s
दनोः दनु pos=n,g=f,c=6,n=s
पुत्राः पुत्र pos=n,g=m,c=1,n=p
ख्याताः ख्या pos=va,g=m,c=1,n=p,f=part
सर्वत्र सर्वत्र pos=i
भारत भारत pos=n,g=m,c=8,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
प्रथम प्रथम pos=a,comp=y
जः pos=a,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
विप्रचित्तिः विप्रचित्ति pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
यशाः यशस् pos=n,g=m,c=1,n=s