Original

विरोचनस्य पुत्रोऽभूद्बलिरेकः प्रतापवान् ।बलेश्च प्रथितः पुत्रो बाणो नाम महासुरः ॥ २० ॥

Segmented

विरोचनस्य पुत्रो ऽभूद् बलिः एकः प्रतापवान् बलेः च प्रथितः पुत्रो बाणो नाम महा-असुरः

Analysis

Word Lemma Parse
विरोचनस्य विरोचन pos=n,g=m,c=6,n=s
पुत्रो पुत्र pos=n,g=m,c=1,n=s
ऽभूद् भू pos=v,p=3,n=s,l=lun
बलिः बलि pos=n,g=m,c=1,n=s
एकः एक pos=n,g=m,c=1,n=s
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s
बलेः बलि pos=n,g=m,c=6,n=s
pos=i
प्रथितः प्रथ् pos=va,g=m,c=1,n=s,f=part
पुत्रो पुत्र pos=n,g=m,c=1,n=s
बाणो बाण pos=n,g=m,c=1,n=s
नाम नाम pos=i
महा महत् pos=a,comp=y
असुरः असुर pos=n,g=m,c=1,n=s