Original

आदिश्य च स्वयं शक्रः सर्वानेव दिवौकसः ।निर्जगाम पुनस्तस्मात्क्षयान्नारायणस्य ह ॥ २ ॥

Segmented

आदिश्य च स्वयम् शक्रः सर्वान् एव दिवौकसः निर्जगाम पुनः तस्मात् क्षयान् नारायणस्य ह

Analysis

Word Lemma Parse
आदिश्य आदिश् pos=vi
pos=i
स्वयम् स्वयम् pos=i
शक्रः शक्र pos=n,g=m,c=1,n=s
सर्वान् सर्व pos=n,g=m,c=2,n=p
एव एव pos=i
दिवौकसः दिवौकस् pos=n,g=m,c=2,n=p
निर्जगाम निर्गम् pos=v,p=3,n=s,l=lit
पुनः पुनर् pos=i
तस्मात् तद् pos=n,g=m,c=5,n=s
क्षयान् क्षय pos=n,g=m,c=5,n=s
नारायणस्य नारायण pos=n,g=m,c=6,n=s
pos=i