Original

प्रह्रादस्य त्रयः पुत्राः ख्याताः सर्वत्र भारत ।विरोचनश्च कुम्भश्च निकुम्भश्चेति विश्रुताः ॥ १९ ॥

Segmented

प्रह्रादस्य त्रयः पुत्राः ख्याताः सर्वत्र भारत विरोचनः च कुम्भः च निकुम्भः च इति विश्रुताः

Analysis

Word Lemma Parse
प्रह्रादस्य प्रह्राद pos=n,g=m,c=6,n=s
त्रयः त्रि pos=n,g=m,c=1,n=p
पुत्राः पुत्र pos=n,g=m,c=1,n=p
ख्याताः ख्या pos=va,g=m,c=1,n=p,f=part
सर्वत्र सर्वत्र pos=i
भारत भारत pos=n,g=m,c=8,n=s
विरोचनः विरोचन pos=n,g=m,c=1,n=s
pos=i
कुम्भः कुम्भ pos=n,g=m,c=1,n=s
pos=i
निकुम्भः निकुम्भ pos=n,g=m,c=1,n=s
pos=i
इति इति pos=i
विश्रुताः विश्रु pos=va,g=m,c=1,n=p,f=part